A 1287-6 Vājapeyāṅgabhūtabṛhaspatisavaprayoga
Manuscript culture infobox
Filmed in: A 1287/6
Title: Vājapeyāṅgabhūtabṛhaspatisavaprayoga
Dimensions: 26 x 11.5 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/4505
Remarks:
Reel No. A 1287/6
Inventory No. 104982
Title Vājapeyāṅgabhūtabṛhaspatisavaprayoga
Remarks
Author
Subject Vaidika karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 26.0 x 11.5 cm
Binding Hole(s)
Folios 7
Lines per Page 7
Foliation figures on the verso; in the upper left-hand margin under the abbreviation vāja.pa and in the lower right-hand margin
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/4505
Manuscript Features
Excerpts
«Beginning»
śrīgaṇeśāya namaḥ
atha sūtrānusārī vājapeyaprayogaḥ
tatra kālāḥ vājapeyaḥ śaraghavaiśyasya vasaṃte vā āṣāḍhyāṃ paurṇamāsyāṃ grīṣme veti baudhāyanaḥ uabhayataḥ śuklapakṣau bṛhaspatisavena yajeta jyotiṣṭomena vā dvādaśa vā purastāt ayukṣujyotiṣṭomaḥ pāṣṭhikānītareṣu pratilomaṃ pārṣṭhikāny upari sarvāgniṣṭomair vā rājasūyasomaiḥ pratilomam upari nānādīkṣāḥ pariyajñāḥ kālabhedāt tatrādau bṛhaspatisavaprayogaḥ tatra mātṛpūjāpūrvakaṃ nā(!)dīśrāddhaṃ vikalpena bhavati (fol. 1v1–6)
«End»
asya vājapeyāṃgabhūtasyāgniṣṭomasaṃsthasya bṛhaspatisavasya samṛdhyarthaṃ trayastriṃśad gā aśvaṃ ca dakṣiṇābrahmādibhya ṛtvigbhyo yathāśāstravibhāgenāhaṃ saṃpradade tatoʼsmadrājyā ityādi ātreyā[ya]prāsarpakādibhyo dattam eva evaṃ trayastriṃśacchatāni gāḥ trayastriṃśat sahasrāṇi gā iti pakṣāṃtare viśeṣaḥ (fol. 7r6–7v2)
«Colophon»
iti vājapeyāṃgabhūtabṛhaspatisava(!) samāptaḥ viśvarārpaṇam(!) assu (!) (fol. 7v2–3)
Microfilm Details
Reel No. A 1287/6
Date of Filming 29-01-1988
Exposures 12
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK/RK
Date 01-03-2013
Bibliography