A 1287-6 Vājapeyāṅgabhūtabṛhaspatisavaprayoga

Manuscript culture infobox

Filmed in: A 1287/6
Title: Vājapeyāṅgabhūtabṛhaspatisavaprayoga
Dimensions: 26 x 11.5 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/4505
Remarks:


Reel No. A 1287/6

Inventory No. 104982

Title Vājapeyāṅgabhūtabṛhaspatisavaprayoga

Remarks

Author

Subject Vaidika karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.0 x 11.5 cm

Binding Hole(s)

Folios 7

Lines per Page 7

Foliation figures on the verso; in the upper left-hand margin under the abbreviation vāja.pa and in the lower right-hand margin

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/4505

Manuscript Features

Excerpts

«Beginning»


śrīgaṇeśāya namaḥ

atha sūtrānusārī vājapeyaprayogaḥ

tatra kālāḥ vājapeyaḥ śaraghavaiśyasya vasaṃte vā āṣāḍhyāṃ paurṇamāsyāṃ grīṣme veti baudhāyanaḥ uabhayataḥ śuklapakṣau bṛhaspatisavena yajeta jyotiṣṭomena vā dvādaśa vā purastāt ayukṣujyotiṣṭomaḥ pāṣṭhikānītareṣu pratilomaṃ pārṣṭhikāny upari sarvāgniṣṭomair vā rājasūyasomaiḥ pratilomam upari nānādīkṣāḥ pariyajñāḥ kālabhedāt tatrādau bṛhaspatisavaprayogaḥ tatra mātṛpūjāpūrvakaṃ nā(!)dīśrāddhaṃ vikalpena bhavati (fol. 1v1–6)


«End»


asya vājapeyāṃgabhūtasyāgniṣṭomasaṃsthasya bṛhaspatisavasya samṛdhyarthaṃ trayastriṃśad gā aśvaṃ ca dakṣiṇābrahmādibhya ṛtvigbhyo yathāśāstravibhāgenāhaṃ saṃpradade tatoʼsmadrājyā ityādi ātreyā[ya]prāsarpakādibhyo dattam eva evaṃ trayastriṃśacchatāni gāḥ trayastriṃśat sahasrāṇi gā iti pakṣāṃtare viśeṣaḥ (fol. 7r6–7v2)


«Colophon»

iti vājapeyāṃgabhūtabṛhaspatisava(!) samāptaḥ viśvarārpaṇam(!) assu (!) (fol. 7v2–3)

Microfilm Details

Reel No. A 1287/6

Date of Filming 29-01-1988

Exposures 12

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 01-03-2013

Bibliography